Saptajinastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तजिनस्तवः

saptajinastavaḥ



jagadguruṃ suranaralokapūjitaṃ kṛpāpaṭuṃ parahitamokṣadeśakam |

vipaśyinaṃ tribhavamahaughasāragaṃ namāmi taṃ sugatagatiṃ tathāgatam || 1 ||



anantapāre bhavasāgare'smin nimajyamānaṃ prasamīkṣya lokam |

prakāśito yena hitāya dharmo namo'stu tasmai śikhine jināya || 2 ||



vande viśvabhuvaṃ buddhaṃ candrārkādhikatejasam |

sāgaraughamivāgāghaṃ jñānena vinayena ca || 3 ||



yasyenduraśmipratimairyaśobhiralaṃkṛtā bhāti vasundhareyam |

audumbaraṃ puṣpamivādbhutaṃ taṃ vande kakupchandamahāmunīndram || 4 ||



visāriṇā vigatamalena cetasā virāgiṇā satatahitānukāriṇā

hataṃ tamo vigatamalena yena taṃ surārcitaṃ kanakamuniṃ namāmyaham || 5 ||



prataptacāmīkararaśmigauraṃ sahasrasūryādhikadīptatejasam |

lokottamaṃ sarvajanābhivandyaṃ vandāmyahaṃ kāśyapanāmadheyam || 6 ||



vākyāṃśujālaiḥ pratibodhya lokaṃ sūryāśujālairiva padmaṣaṇḍam |

yo nirvṛtaḥ śākyamunipradīpastasmaiḥ namaḥ paramakāruṇikāya śāstre || 7 ||



maitreyanāmā tuṣitālayastho yasyaikajanmāntaritā hi bodhiḥ |

utpatsyate yaḥ sugataḥ pṛthivyāṃ sarvātmanā'haṃ praṇato'smi tasmai || 8 ||



stutvā mayā saptajinānatītānanāgataṃ cāṣṭamabodhisattvam |

yatpuṇyamāsāditaprameyaṃ nirāmayāstena bhavantu sattvāḥ || 9 ||



śrīsaptajinastavaḥ samāptaḥ |